शनिवार, 27 अक्तूबर 2018

धीर समीरे यमुना तीरे... जयदेव...गीतगोविन्द...स्वर : रघुनाथ पाणिग्रही





Dheera Sameere Yamuna Teere.. 

Geeta govinda : Shri Jayadeva

Sung by
Pandit Raghunath Panigrahi.

Pandit Raghunath Panigrahi (1932-2013) is a legend.
Famous Indian classical singer and Music Director.
A noted vocalist of Gita Govinda, he left a promising
career in film music in Chennai, to provide vocal support
in his wife, a legendary Odissi danseuse Sanjukta Panigrahi's
performances.
He has lifetime contribution towards promoting, propagating
and popularising the life and works of Shri Jayadeva, messages
of Geeta Govinda and the cult of Lord Jagannatha.

॥ गीतम् ११ ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली ॥ १॥
नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् । बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २॥
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥३॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् । चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४॥
उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५॥
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८॥
*

7 टिप्‍पणियां:

  1. Thank you for this post. Wonderful singer!

    dhīra-samīre yamunā-tīre vasati vane vanamālī |
    gopī-pīna-payodhara-mardana-caṃcala-karayuga-śālī ||dhruvapadam||

    rati-sukha-sāre gatam abhisāre madana-manohara-veśam |
    na kuru nitambini gamana-vilambanam anusara taṃ hṛdayeśam ||1||

    nāma sametaṃ kṛta-saṅketaṃ vādayate mṛduveṇum |
    bahu manute nanu te tanu-saṅgata-pavana-calitam api reṇum ||2||

    patati patatre vicalati patre śaṅkita-bhavad upayānam |
    racayati śayanaṃ sacakita-nayanaṃ paśyati tava panthānam ||3||

    mukharam adhīraṃ tyaja mañjīraṃ ripum iva kelisu lolam |
    cala sakhi kuñjaṃ satimira-puñjaṃ śīlaya nīla-nicolam ||4||

    urasi murārerupahita-hāre ghana iva tarala-balāke .
    taḍid iva pīte rati-viparīte rājasi sukṛta-vipāke ||5||

    vigalita-vasanaṃ parihṛta-rasanaṃ ghaṭaya jaghanam api dhānam .
    kisalaya-śayane paṅkaja-nayane nidhim iva harṣa-nidānam ||6||

    harirabhimānī rajaniridānīm iyam api yāti virāmam .
    kuru mama vacanaṃ satvara-racanaṃ pūraya madhuripu-kāmam ||7||

    śrījayadeve kṛtahariseve bhaṇati parama-ramaṇīyam .
    pramudita-hṛdayaṃ harim atisadayaṃ namata sukṛta-kamanīyam ||8||

    जवाब देंहटाएं
  2. सुखद आनंदमई🙏🙏 जय जय श्री राधे🙏🙏

    जवाब देंहटाएं
  3. सुखद आनंदमय 🙏🙏 जय जय श्री राधे🙏🙏

    जवाब देंहटाएं