शनिवार, 31 अगस्त 2019

तं सोमनाथं शरणं प्रपद्ये...

https://youtu.be/WF4v081fqGw
स्वर : सीमा मुंद्रा साबू 
तं सोमनाथं शरणं प्रपद्ये...

ॐ....

सौराष्ट्र देशे वसुधावताशे ज्योतिर्मयं चन्द्रकलावतंशं। 
भक्ति प्रदानाय कृपावतारं तं सोमनाथं शरणं प्रपद्ये।। 

शिवं दयालुं कृपया विशालं पूर्णावतारं जगदेकनाथं। 
वेदात्परं वेदमयं स्वरूपं तं सोमनाथं शरणं प्रपद्ये।।

वेदावतारं निजदेवरूपं ज्ञानस्वरूपं गुरुज्योतिरूपं
स्ववामभागे गिरिजासमेतं तं सोमनाथं शरणं प्रपद्ये।।

वेदांतवाक्यं  मुनिभिर्गम्यम एतादृशं शम्भुमहं भजामि। 
सौराष्ट्रदेशे  गुजराज राजं तं सोमनाथं शरणं प्रपद्ये।।

श्रीयन्त्रराजं गुरुयन्त्रराजं शशांकसूर्याग्नित्रिनेत्रनाथं। ब्रह्मादिभिः सेवितपादपद्मं तं सोमनाथं शरणं प्रपद्ये।।

कर्पूरगौरं वृषभध्वजं च प्रभाषनाथं गुरुदेवदेवं।
इंद्रादिभिः सेवितपादपद्मं तं सोमनाथं शरणं प्रपद्ये।।

देवाधिदेवं शिवशूलपाणिं विश्वात्मकं कारण दिव्यलिंगं।
षटशास्त्रवाक्ये श्रुतिभिर्गम्यम तं सोमनाथं शरणं प्रपद्ये।। काव्यानिकांतं मनोरमं च कण्ठेयुगरलांकित चंद्रचूड़ं।
आनन्दमूर्तिं करुणाकरस्थं तं सोमनाथं शरणं प्रपद्ये।। क्षेत्रे प्रभाषे शिव सोमनाथं गङ्गाधरं भूतिधरं महेशं।
सोमेश्वरं पन्नगभूषणं च तं सोमनाथं शरणं प्रपद्ये।।

रुद्रेश्वरम शङ्कर सिद्धनाथं मंकेश्वरम शंकर कामनाथं।
दशाश्वमेधेश्वर भीमनाथं तं सोमनाथं शरणं प्रपद्ये।। गुरुस्वरूपेण कृतं च स्तोत्रं सर्वार्थदं मुक्तिप्रदं द्विजानां।
विद्याप्रदं पौत्रप्रदं सुरेशं तं सोमनाथं शरणं प्रपद्ये।। *

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें