शनिवार, 12 अक्तूबर 2019

।। शारदास्तवनम् ।।

https://youtu.be/UK1jr5Rs3k8

।। शारदास्तवनम् ।।

जय शारदे वागीश्वरि विधिकन्यिके विद्याधरि।।

ज्योत्स्नेव ते कान्तिस्तथा शरदिन्दुरिव रम्यं मुखम् 
हासेन ते च हि उज्ज्वला भान्ती चतुर्युगपूर्णिमा 
भव मस्तके नः सर्वदा ज्योत्स्नाकृपावर्षाकरी।।

वीणां यदा हि कलामयी स्पृशतीह ते चतुराङ्गुली 
गीतं नवीनं जायते जाड्यं मतेरपि भज्यते 
उन्मेषिते कल्पद्रुमे त्वं मञ्जरी पुष्पम्भरी।।

त्वामाश्रिता विद्याकला शास्त्रं तथा च हि संस्कृतिः 
साध्नोषि ते संस्पर्शनाद् हे देवते रुचिराकृतीः 
लावण्यमपि ते भासते विश्वे विशेषं भास्करि।। 

मूल मराठी गीत : जय शारदे वागीश्वरी 
कवयित्री : शान्ता शेलके 
संस्कृत अनुवाद : राजेन्द्र  दातार 
संगीत : श्रीधर फडके 
स्वर : सरिता भावे 



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें