शनिवार, 17 फ़रवरी 2024

मंत्र पाठ : पण्डित श्रवण मिश्र जी

 https://youtu.be/K6Re_x8ew_I 

सिंहादुत्थायकोपात् धधड़घड़घड़द् धावमानाभवानी। शत्रूणांशस्त्रपाते ततड़तड़तड़द् त्रोटयन्तीं शिरांसि।। तेषांरक्तंपिबन्तीं घुघुटघुटघुटद् घोटयन्ती पिशाचीम्। तृप्तांतृप्तांतर्पयन्तीं खखदखदखदद् भैरवीन:पुनातु ।। उद्यद् विद्युतिनिझटझटितझटाझाटनादास्फटानम् । अन्यान्यं द्रष्टद्रष्टा रडरडनरडोडम्बरूडम्बराढ्या। झमझमझम झंकझंकाझिमितझिमझिमाझंकझंकार घोरा। कायध्वंकालकालः ककितकिलकिलाचक्रहस्तो नृसिंहः ।।

चौतन्यंचमनमनमनमनमानमनं मानसं । मायाज्वारधवंधवंधवधवंधावंधवंमाधवम् । स्वाहाचारचरचरचरचरचारचरवाचर। वैकुण्ठाभिवंभवंभवभवंभावंभवं शाम्भवम् ।। ब्रह्माण्डंदारुदण्डंदर पिटदरडं दर्पदंडानुदण्डम् ॥ डिम्फिडिम्फिडिडिम्फिर्डलमसिडहसाडम्बरसम्बराढ्या | तुल्यंतुल्यंवितुल्यं कमकमकुंकुमलेपिता शुभातम् ॥ एतदेपुण्यती प्रगटगटरवोपातुनो नारसिंहः ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें