मंगलवार, 3 मई 2022

श्रीपरशुरामस्तोत्रं / श्रीमद वासुदेवानंदसरस्वती विरचितं

https://youtu.be/T-k9I9Lstsw



"अग्रत: चतुरो वेदा: पृष्ठत: सशरं धनु: ।
 इदं ब्राह्मं इदं क्षात्रं शापादपि शरादपि ।।"

अर्थ : चार वेद मौखिक हैं अर्थात पूर्ण ज्ञान हैं एवं 
पीठपर धनुष्य-बाण हैं अर्थात शौर्य है । अर्थात यहां 
ब्राह्मतेज एवं क्षात्रतेज, दोनों हैं। जो कोई इनका 
विरोध करेगा, उसे शाप देकर अथवा बाणसे 
परशुराम पराजित करेंगे, ऐसी उनकी विशेषता है।
श्रीपरशुरामस्तोत्रं
कराभ्यां परशुं चापं दधानं रेनुकात्मजम | जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम ||१|| नमामि भार्गवं रामं रेणुकाचित्तनंदनम | मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनं ||२|| भयार्तस्वजनत्राणतत्परं धर्मतत्परम | गतवर्गप्रियं शूरं जमदग्निसुतं मतम ||३|| वशीकृतमहादेवं दृप्तभूपकुलान्तकम | तेजस्विनं कार्तवीर्यनाशनं भवनाशनम ||४|| परशुं दक्षिणे हस्ते वामे च दधतं धनुः | रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम ||५|| शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितं | रामं श्रीदत्तकरुणाभाजनं विप्ररंजनं ||६|| मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनं | य एतानि जपेद्रामनामानि स कृती भवेत ||७|| इति श्रीमद वासुदेवानंदसरस्वती विरचितं श्रीपरशुरामस्तोत्रं संपूर्णम

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें