सोमवार, 20 जून 2022

ऊं डिं डिं डिंकत डिम्ब डिम्ब डमरु.../ श्री सदाशिव ध्यान / शिखरिणी छंद / स्वर : अवध किशोर ओझा

 https://youtu.be/kSlztYUHq0k

ऊं डिं डिं डिंकत डिम्ब डिम्ब डमरु,पाणौ सदा यस्य वै।
फुं फुं फुंकत सर्पजाल हृदयं,घं घं च घण्टा रवम् ॥
वं वं वंकत वम्ब वम्ब वहनं,कारुण्य पुण्यात् परम्॥
भं भं भंकत भम्ब भम्ब नयनं,ध्यायेत् शिवं शंकरम्॥

https://youtu.be/yneL87J5kMY

यावत् तोय धरा धरा धर धरा ,धारा धरा भूधरा।। का अर्थ
यावत् चारू सुचारू चारू चमरं, चामीकरं चामरं।।
यावत् रावण राम राम रमणं, रामायणे श्रूयताम्।
तावत् भोग विभोग भोगमतुलम् यो गायते नित्यशः॥

https://youtu.be/D95plSAGqlc
यस्यास्ते द्राट द्राट द्रुट द्रुट ममलं, टंट टं टं टटं टं।
तैलं तैलं तु तैलं खुखु खुखु खुखुमं ,खंख खंख सखंखम्॥
डंसं डंसं डु डंसं डुहि डुहि चकितं, भूपकं भूय नालम्।।
ध्यायन्ते विप्रगान्ते वसतु च सकलं पातु नो चन्द्रचूड़ ||

https://youtu.be/h_Kw70xEprk
चैतन्यं मनं मनं मनमनं मानं मनं मानसम!
माया ज्वार धवं धवं धव धवं धावं धवं माधवं
स्वाहा चार चरं चर चरं चारं चरं वाचरं
वैकुंठाधिपते भवं भवभवं भावंभवं शांभवं !!

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें