गुरुवार, 12 सितंबर 2024

आनन्दलहरी.../ आदिशंकराचार्यविरचित / स्वर : माधवी मधुकर झा

https://youtu.be/rvVu42qH8FU  


भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः

प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि ।

न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः

तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥


घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः

विशिष्यानाख्येयो भवति रसनामात्र विषयः ।

तथा ते सौंदर्यं परमशिवदृङ्मात्रविषयः

कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ 2॥


मुखे ते तांबूलं नयनयुगले कज्जलकला

ललाटे काश्मीरं विलसति गले मौक्तिकलता ।

स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी

भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ 3॥


विराजन्मंदारद्रुमकुसुमहारस्तनतटी

नदद्वीणानादश्रवणविलसत्कुंडलगुणा

नतांगी मातंगी रुचिरगतिभंगी भगवती

सती शंभोरंभोरुहचटुलचक्षुर्विजयते ॥ 4॥


नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः

वृतांगी सारंगीरुचिरनयनांगीकृतशिवा ।

तडित्पीता पीतांबरललितमंजीरसुभगा

ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ 5॥


हिमाद्रेः संभूता सुललितकरैः पल्लवयुता

सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।

कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा

रुजां हंत्री गंत्री विलसति चिदानंदलतिका ॥ 6॥


सपर्णामाकीर्णां कतिपयगुणैः सादरमिह

श्रयंत्यन्ये वल्लीं मम तु मतिरेवं विलसति ।

अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः

पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ 7॥


विधात्री धर्माणां त्वमसि सकलाम्नायजननी

त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले ।

त्वमादिः कामानां जननि कृतकंदर्पविजये

सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ 8॥


प्रभूता भक्तिस्ते यदपि न ममालोलमनसः

त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।

पयोदः पानीयं दिशति मधुरं चातकमुखे

भृशं शंके कैर्वा विधिभिरनुनीता मम मतिः ॥ 9॥


कृपापांगालोकं वितर तरसा साधुचरिते

न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।

न चेदिष्टं दद्यादनुपदमहो कल्पलतिका

विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ 10॥


महांतं विश्वासं तव चरणपंकेरुहयुगे

निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।

तथापि त्वच्चेतो यदि मयि न जायेत सदयं

निरालंबो लंबोदरजननि कं यामि शरणम् ॥ 11॥


अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं

यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् ।

तथा तत्तत्पापैरतिमलिनमंतर्मम यदि

त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ 12॥


त्वदन्यस्मादिच्छाविषयफललाभे न नियमः

त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।

इति प्राहुः प्रांचः कमलभवनाद्यास्त्वयि मनः

त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ 13॥


स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल

त्त्वदाकारं चंचच्छशधरकलासौधशिखरम् ।

मुकुंदब्रह्मेंद्रप्रभृतिपरिवारं विजयते

तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ 14॥


निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः

कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।

महेशः प्राणेशस्तदवनिधराधीशतनये

न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ 15॥


वृषो वृद्धो यानं विषमशनमाशा निवसनं

श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः

समग्रा सामग्री जगति विदितैव स्मररिपोः

यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ 16॥


अशेषब्रह्मांडप्रलयविधिनैसर्गिकमतिः

श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।

दधौ कंठे हालाहलमखिलभूगोलकृपया

भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ 17॥


त्वदीयं सौंदर्यं निरतिशयमालोक्य परया

भियैवासीद्गंगा जलमयतनुः शैलतनये ।

तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया

प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ 18॥


विशालश्रीखंडद्रवमृगमदाकीर्णघुसृण

प्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम् ।

समादाय स्रष्टा चलितपदपांसून्निजकरैः

समाधत्ते सृष्टिं विबुधपुरपंकेरुहदृशाम् ॥ 19॥


वसंते सानंदे कुसुमितलताभिः परिवृते

स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।

सखीभिः खेलंतीं मलयपवनांदोलितजले

स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ 20॥


॥ इति श्रीमच्छंकराचार्यविरचिता आनंदलहरी संपूर्णा ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें