मंगलवार, 24 अक्तूबर 2023

अम्बा स्तवं.../ रचना : ब्रह्मश्री सदाशिवन / गायन : ९ अम्बायें

 https://youtu.be/O_0PVXI4RJ0?si=yrjvQ8WYara-puk6  

गायन : ९ अम्बायें
क्रमशः रक्षिता रामजी, मातंगी कैलाशनाथ, श्रीरंजिनी बालाजी,
श्रीनिधि कल्याणसुंदरम, अमृता सघना, अव्यक्ता भट, श्रेष्ठा,
प्रकृति रघुनाथ, एवं अश्मिता श्री।

वन्देऽहन्तेऽनन्ते सुपदर - विन्दे विन्दे शन्ते निजसुख - कन्देऽमन्दे स्पन्दे शुभकरि बहुदयहृदययुते । मायेऽमेये लीये पुरहर - जायेऽजेये ज्ञेये ननु भव - दीये ध्येयेऽभ्येये निरुपम - पदि हृदि मृदितमृते ॥

रुन्धे हतनतबन्धे मम हृदयन्ते स्मितजितकुन्दे अमलतररूपेऽपापे दीपे भवकूपे पतितं व्यथितं देवि समुद्धर करुणाजलराशे सुरुचिरवेषे । धीरे वीरे शूरे सदमृत - धारे तारेऽसारे बत भव - कारागारे घोरे निपतित - मव शिशुमतुलबले । अम्बालम्बे लम्बोदरपरि - पाले बाले काले खलुजग - दीशे धीशेऽनीशे हृदि शिव - मनुमनुदिनममले ॥ शिष्टहितैषिणि दुष्टविनाशिनि कष्टविभेदिनि दृष्टिविनोदिनि सङ्कटकण्टकभिन्दनकुशलकले सकले सबले श्रद्धाबद्धे न्यस्ताभयहस्ते सुरगणविनुते श्रेष्ठे प्रेष्ठे ज्येष्ठे हिमगिरि - पुष्टे जुष्टे तिष्ठे: शिवपरि - निष्ठे स्पष्टे हृष्टे मम हृदि मुनिजननुतिमुदिते । आद्ये वेद्ये वैद्ये त्रिजगति रामे वामे श्यामे कुरु करु - णान्ते दान्ते शान्ते भयहर - भगवति सति शिवदे ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें