सोमवार, 17 फ़रवरी 2025

अम्बा स्तवम् / ब्रह्मर्षि सदाशिवन् / प्रस्तुति : कुलदीप पई

https://youtu.be/O_0PVXI4RJ0?si=zHvdORjmbp51Sqg1

वन्देऽहन्तेऽनन्ते सुपदर -
विन्दे विन्दे शन्ते निजसुख -
कन्देऽमन्दे स्पन्दे शुभकरि 
बहुदयहृदययुते ।


मायेऽमेये लीये पुरहर -
जायेऽजेये ज्ञेये ननु भव -
दीये ध्येयेऽभ्येये निरुपम -
पदि हृदि मृदितमृते ॥


रुन्धे हतनतबन्धे मम हृदयन्ते स्मितजितकुन्दे
अमलतररूपेऽपापे दीपे भवकूपे पतितं व्यथितं 
देवि समुद्धर करुणाजलराशे सुरुचिरवेषे ।


धीरे वीरे शूरे सदमृत -
धारे तारेऽसारे बत भव -
कारागारे घोरे निपतित -
मव शिशुमतुलबले ।


अम्बालम्बे लम्बोदरपरि -
पाले बाले काले खलुजग -
दीशे धीशेऽनीशे हृदि शिव -
मनुमनुदिनममले ॥ 


शिष्टहितैषिणि दुष्टविनाशिनि 
कष्टविभेदिनि दृष्टिविनोदिनि 
सङ्कटकण्टकभिन्दनकुशलकले सकले सबले 
श्रद्धाबद्धे न्यस्ताभयहस्ते सुरगणविनुते


श्रेष्ठे प्रेष्ठे ज्येष्ठे हिमगिरि -
पुष्टे जुष्टे तिष्ठे: शिवपरि -
निष्ठे स्पष्टे हृष्टे मम हृदि 
मुनिजननुतिमुदिते ।


आद्ये वेद्ये वैद्ये त्रिजगति 
रामे वामे श्यामे कुरु करु -
णान्ते दान्ते शान्ते भयहर - 
भगवति सति शिवदे ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें