बुधवार, 24 जुलाई 2024

वैद्यनाथाष्टकम् .../ अदि शंकराचार्य / स्वर : शिवश्री स्कन्दप्रसाद

https://youtu.be/teRy1PjJuvs  


श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय ।
श्रीनीलकंठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय ॥ १॥

शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ।
शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ॥

गंगाप्रवाहेंदु जटाधराय त्रिलोचनाय स्मर कालहंत्रे ।
समस्त देवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय ॥ २॥

(शंभो महादेव)

भक्तःप्रियाय त्रिपुरांतकाय पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥ ३॥

(शंभो महादेव)

प्रभूतवातादि समस्तरोग प्रनाशकर्त्रे मुनिवंदिताय ।
प्रभाकरेंद्वग्नि विलोचनाय श्रीवैद्यनाथाय नमः शिवाय ॥ ४॥

(शंभो महादेव)

वाक् श्रोत्र नेत्रांघ्रि विहीनजंतोः वाक्श्रोत्रनेत्रांघ्रिसुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहंत्रे श्रीवैद्यनाथाय नमः शिवाय ॥ ५॥

(शंभो महादेव)

वेदांतवेद्याय जगन्मयाय योगीश्वरद्येय पदांबुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने श्रीवैद्यनाथाय नमः शिवाय ॥ ६॥

(शंभो महादेव)

स्वतीर्थमृद्भस्मभृतांगभाजां पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां श्रीवैद्यनाथाय नमः शिवाय ॥ ७॥

(शंभो महादेव)

श्रीनीलकंठाय वृषध्वजाय स्रक्गंध भस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय श्रीवैद्यनाथाय नमः शिवाय ॥ ८॥

(शंभो महादेव)

बालांबिकेश वैद्येश भवरोग हरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ ९॥

(शंभो महादेव)

॥ इति श्री वैद्यनाथाष्टकम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें