गुरुवार, 9 दिसंबर 2021

सुरमा निम्मा निम्मा.../ डोगरी लोकगीत / संस्कृतरूपान्तरण / डॅा. सतीश कुमार कपूर / स्वर : अनुराधा शर्मा, नीलम शर्मा एवं रश्मि शर्मा

 https://youtu.be/zVVCun3C-oU

This is the first Sanskrit version of Dogri folk song "Surma nimma nimma".
Surma nimma nimma is very famous and popular folk song of Dogri language.
This video is prepared to enjoy the song simultaneously with Sanskrit lyrics.
डोगरी-लोकगीत का यह प्रथम संस्कृतरूपान्तरण श्रीवैष्णवी की चरणधूलि से पुण्यमयी
डुग्गर​-भूमि एवं खँड-मिट्ठी डोगरी को समर्पित करता हूँ । ​

संस्कृतगीतरचयिता - डॅा. सतीश कुमार कपूर साहित्यविभागाध्यक्ष​,
राष्ट्रिय संस्कृत संस्थान (मानित विश्वविद्यालय​) श्री रणवीर परिसर​, कोटभलवाल​, जम्मू ।

॥श्रीः॥

"सुरमा निम्मा निम्मा" इति डोगरी-लोकगीतस्य संस्कृतरूपान्तरणम्
(डोगरी लोकगीत "सुरमा निम्मा निम्मा" का संस्कृतरूपान्तरण)

ओ ऽऽऽ गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (ओऽऽऽ घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् , दृगञ्जनमरञ्जकम् ॥ (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ॥) श्वश्रूर्मे गता पितृगेहम्, श्वश्रूर्मे गता पितृगेहम्, श्वश्रूर्मे गता पितृगेहम् । (मेरी सस्स गई ए प्योके, मेरी सस्स गई ए प्योके, मेरी सस्स गई ए प्योके) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् , दृगञ्जनमरञ्जकम् ॥ (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ॥) नैव कलहं करिष्ये तयाऽहम्, नैव कलहं करिष्ये तयाऽहम्, नैव कलहं करिष्ये तयाऽहम् । (मेरी सस्सु कन्नैं नइं लड़ना, मेरी सस्सु कन्नैं नइं लड़ना, मेरी सस्सु कन्नैं नइं लड़ना ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् , दृगञ्जनमरञ्जकम् ॥ (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ॥) नो ननान्द्राऽपि कलहं करिष्ये, नो ननान्द्राऽपि कलहं करिष्ये, नो ननान्द्राऽपि कलहं करिष्ये । (मेरी ननदू कन्नैं नइं लड़ना, मेरी ननदू कन्नैं नइं लड़ना, मेरी ननदू कन्नैं नइं लड़ना ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् , दृगञ्जनमरञ्जकम् ॥ (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ॥) वष्टि यातेति कलहं करिष्ये, वष्टि यातेति कलहं करिष्ये, वष्टि यातेति कलहं करिष्ये । (जे जेठाणी लड़े लड़ लैणां, जे जेठाणी लड़े लड़ लैणां, जे जेठाणी लड़े लड़ लैणां ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) तत्कुलस्याप्यशान्तिं तनिष्ये, तत्कुलस्याप्यशान्तिं तनिष्ये, तत्कुलस्याप्यशान्तिं तनिष्ये । (ओदा प्यो घर स्यापा करनां, ओदा प्यो घर स्यापा करनां, ओदा प्यो घर स्यापा करनां ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) गृहमेहि रे ! ओ ऽऽऽ गृहमेहि रे ! अञ्जनरञ्जन ! (घर आइजा ! ओऽऽऽ घर आइजा ! सुरमे आलेआ !) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम्, (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् । (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ।) अञ्जनमरञ्जकम्, दृगञ्जनमरञ्जकम् ॥ (सुरमा निम्मा निम्मा, के सुरमा निम्मा निम्मा ॥)
Link for Dongri Version : https://youtu.be/gJJiKIaOlEE

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें