गुरुवार, 20 जनवरी 2022

राघवं करुणाकरं.../ स्रोत : आनन्द रामायण / गायन : सुश्री राजवीर राणे

https://youtu.be/iNd5sHqeebg  

The Ananda Ramayana is an anonymously-authored Sanskrit 
text from the 15th century. The text has received little attention 
from scholars, though in some traditions, it is considered a 
principal source of Rama stories. Many of the original stories from 
the Valmiki Ramayana are included in the Ananda Ramayana.

राघवं करुणाकरं भवनाशनं दुरितापहं
माधवं खगगामिनं जलरूपिणं परमेश्वरं
पालकं जनतारकं भवहारकं रिपुमारकं 
त्वाम् भजे  जगदीश्वरं नररूपिणं रघुनन्दनं 
चिद्घनं चिरजीविनं मणिमालिनं वरदोन्मुखं 
श्रीधरं धृतिदायकं बलवर्धनं गतिदायकं 
शान्तिदं जनतारकं शरधारिणं गजगामिनं 
त्वाम् भजे  जगदीश्वरं नररूपिणं रघुनन्दनं 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें