गुरुवार, 30 अप्रैल 2020

तुङ्गातीरविराजं भज मन.../ रचयिता – कमलेशविठ्ठलदासः / गायिका - श्रीमती सङ्गीता सी के

https://youtu.be/gtKkOloYZXs
तुङ्गातीरविराजं भज मन...

रचयिता – कमलेशविठ्ठलदासः
गायिका - श्रीमती सङ्गीता सी के रागः यमुना-कल्याणी ; तालः आदि
(ध्यानश्लोकः) पूज्याय राघवेन्द्राय सत्यधर्मरताय च। भजतां कल्पवृक्षाय नमतां कामधेनवे॥ (पल्लवी) तुङ्गातीरविराजं भज मन राघवेन्द्रयतिराजम् । (अनुपल्लवी) मङ्गलकरमन्त्रालयवासं   शृङ्गाराननविलसितहासम् । (चरणम्) करधृतदण्डकमण्डलुमालं सुरुचिरचेलं धृतमणिमालम् । निरुपमसुन्दरकायसुशीलं वरकमलेशार्पितनिजसकलम् ॥

Translation :

(ध्यानश्लोकः)
पूज्याय राघवेन्द्राय सत्यधर्मरताय च। भजतां कल्पवृक्षाय नमतां कामधेनवे॥ पूज्याय राघवेन्द्राय सत्यधर्मरताय च भजतां कल्पवृक्षाय नमतां कामधेनवे (नमः) ।
Salutations to पूज्याय revered (पूज्य), राघवेन्द्राय Raghavendra (राघवेन्द्र), सत्यधर्मरताय who is always engrossed (रत) in Satya (सत्य) and Dharma (धर्म), भजतां कल्पवृक्षाय who is the Kalpavruksha (कल्पवृक्ष), the divine wish yielding tree, for those who worship (भजत्) Him, च and, नमतां कामधेनवे who is the Kaamadhenu (कामधेनु), the divine wish yielding cow, for those who bow down in veneration (नमत्) at Him. (पल्लवी)
तुङ्गातीरविराजं भज मन राघवेन्द्रयतिराजम् । तुङ्गातीरविराजं राघवेन्द्रयतिराजं तं (त्वं) भज । (त्वं) मन । You worship राघवेन्द्र-यति-राजम् Raaghavendra (राघवेन्द्र), the king (राजन्) among Sannyaasins (यति), तुङ्गातीरविराजम् who shines (विराज) on the banks (तीर) of Tungaa (तुङ्गा). मन You contemplate on Him. (अनुपल्लवी) मङ्गलकरमन्त्रालयवासं   शृङ्गाराननविलसितहासम् । मङ्कलकरमन्त्रालयवासं  शृङ्गाराननविलसितहासं तं (त्वं) भज । You worship Him मङ्गलकरमन्त्रालयवासम् whose stay (वास) at Mantraalaya (मन्त्रालय) created (कर) auspiciousness (मङ्गल), and शृङ्गाराननविलसितहासम् who has a playful (विलसित) smile (हास) in His handsome (शृङ्गार) face (आनन). (चरणम्) करधृतदण्डकमण्डलुमालं सुरुचिरचेलं धृतमणिमालम् । करधृतदण्डकमण्डलुमालं सुरुचिरचेलं धृतमणिमालं तं (त्वं) भज ।
You worship Him करधृतदण्डकमण्डलुमालम् who holds (धृत) in His hands (कर) the Danda (दण्ड) stick symbolizing His philosophy, the pitcher, Kamandalu (कमण्डलु) and a string of prayer beads (माला), सुरुचिरचेल who has a very beautiful (सु-रुचिर) garment (चेल) and धृतमणिमालम्  who adorns (धृत) a garland (माला) of beads (मणि). (चरणम्) निरुपमसुन्दरकायसुशीलं वरकमलेशार्पितनिजसकलम् । निरुपमसुन्दरकायसुशीलं वरकमलेशार्पितनिजसकलं तं (त्वं) भज ।
You worship Him निरुपमसुन्दरकायसुशीलम्, one whose beautiful (सुन्दर) physical form (काय) and good character (सु-शील) are beyond comparison (निर्-उपम), and वर-कमलेशार्पित-निज-सकलम् one to whom all personal belongings (निज-सकल) has been offered (अर्पित) by (this) blessed (वर) Kamalesha Vittala Daasa (कमलेश).

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें