रविवार, 24 जुलाई 2022

कविं बुद्धिनाथं कवीनां नमामि.../ 'कव्यष्टकं' / आदिकवि वाल्मीकि द्वारा श्री गणेश का स्तवन

https://youtu.be/qG5-ZneT1gs

आदि कवि वाल्मीकि कृत गणेश स्तुति (श्लोक १ से ६ तक) 

 https://youtu.be/iSZNvq9Fw3o
आदि कवि वाल्मीकि कृत गणेशस्तुति निरूपण(भाग २) / (श्लोक ७ से ९ तक)

चतुः षष्टिकोट्याख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम् । 
कठाभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि ।।१।।
स्वनाथं प्रधानं महाविघ्ननाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम् । 
प्रभुं दक्षिणाम्यस्य विद्याप्रदं त्वां कविं बुद्धिनाथं कवीनां नमामि ।।२।।
विभो व्यासशिष्यादिविद्याविशिष्टप्रियानेकविद्याप्रदातारमाद्यम् । 
महाशाक्तदीक्षागुरुं श्रेष्ठ्दं त्वां कविं बुद्धिनाथं कवीनां नमामि ।।३।।
विधात्रे त्रयीमुख्यवेदांश्च योगं महाविष्णवे चागमाञ शङ्कराय 
दिशन्तं च सूर्याय विद्यारहस्यं कविं बुद्धिनाथं कवीनां नमामि ।।४।।
महाबुद्धिपुत्राय चैकं पुराणं दिशन्तं गजास्यस्य माहात्म्ययुक्तम्। 
निजज्ञानशक्त्या समेतं पुराणं कविं बुद्धिनाथं कवीनां नमामि ।।५।।
त्रयीशीर्षसारं रुचानेकमारं रमाबुद्धिदारं परं ब्रह्म पारम्। 
सुरस्तोमकायं गणौघाधिनाथं कविं बुद्धिनाथं कवीनां नमामि ।।६।।
चिदानन्दरूपं मुनिध्येयरूपं गुणातीतमीशं सुरेशं गणेशं। 
धरानन्दलोकादिवासप्रियं त्वां कविं बुद्धिनाथं कवीनां नमामि ।।७।।
अनेकप्रतारं सुरक्ताब्जहारं परं निर्गुणं विश्वसद्ब्रह्मरूपम् ।   
महावाक्यसंदोहतात्पर्यमूर्तिं कविं बुद्धिनाथं कवीनां नमामि ।।८।।
इदं ये तु कव्यष्टकं भक्तियुक्तास्त्रिसंध्यं पठन्ते गजास्यं स्मरन्तः।  
कवित्वंसुवाक्यार्थमत्यद्भुतं ते लभन्ते प्रसादाद् गणेशस्य मुक्तिम् ।।९।।

अर्थ 


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें